Declension table of ?sarvadāsa

Deva

MasculineSingularDualPlural
Nominativesarvadāsaḥ sarvadāsau sarvadāsāḥ
Vocativesarvadāsa sarvadāsau sarvadāsāḥ
Accusativesarvadāsam sarvadāsau sarvadāsān
Instrumentalsarvadāsena sarvadāsābhyām sarvadāsaiḥ sarvadāsebhiḥ
Dativesarvadāsāya sarvadāsābhyām sarvadāsebhyaḥ
Ablativesarvadāsāt sarvadāsābhyām sarvadāsebhyaḥ
Genitivesarvadāsasya sarvadāsayoḥ sarvadāsānām
Locativesarvadāse sarvadāsayoḥ sarvadāseṣu

Compound sarvadāsa -

Adverb -sarvadāsam -sarvadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria