Declension table of sarvada

Deva

NeuterSingularDualPlural
Nominativesarvadam sarvade sarvadāni
Vocativesarvada sarvade sarvadāni
Accusativesarvadam sarvade sarvadāni
Instrumentalsarvadena sarvadābhyām sarvadaiḥ
Dativesarvadāya sarvadābhyām sarvadebhyaḥ
Ablativesarvadāt sarvadābhyām sarvadebhyaḥ
Genitivesarvadasya sarvadayoḥ sarvadānām
Locativesarvade sarvadayoḥ sarvadeṣu

Compound sarvada -

Adverb -sarvadam -sarvadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria