सुबन्तावली ?सर्वदण्डधर

Roma

पुमान्एकद्विबहु
प्रथमासर्वदण्डधरः सर्वदण्डधरौ सर्वदण्डधराः
सम्बोधनम्सर्वदण्डधर सर्वदण्डधरौ सर्वदण्डधराः
द्वितीयासर्वदण्डधरम् सर्वदण्डधरौ सर्वदण्डधरान्
तृतीयासर्वदण्डधरेण सर्वदण्डधराभ्याम् सर्वदण्डधरैः सर्वदण्डधरेभिः
चतुर्थीसर्वदण्डधराय सर्वदण्डधराभ्याम् सर्वदण्डधरेभ्यः
पञ्चमीसर्वदण्डधरात् सर्वदण्डधराभ्याम् सर्वदण्डधरेभ्यः
षष्ठीसर्वदण्डधरस्य सर्वदण्डधरयोः सर्वदण्डधराणाम्
सप्तमीसर्वदण्डधरे सर्वदण्डधरयोः सर्वदण्डधरेषु

समास सर्वदण्डधर

अव्यय ॰सर्वदण्डधरम् ॰सर्वदण्डधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria