सुबन्तावली ?सर्वचरु

Roma

पुमान्एकद्विबहु
प्रथमासर्वचरुः सर्वचरू सर्वचरवः
सम्बोधनम्सर्वचरो सर्वचरू सर्वचरवः
द्वितीयासर्वचरुम् सर्वचरू सर्वचरून्
तृतीयासर्वचरुणा सर्वचरुभ्याम् सर्वचरुभिः
चतुर्थीसर्वचरवे सर्वचरुभ्याम् सर्वचरुभ्यः
पञ्चमीसर्वचरोः सर्वचरुभ्याम् सर्वचरुभ्यः
षष्ठीसर्वचरोः सर्वचर्वोः सर्वचरूणाम्
सप्तमीसर्वचरौ सर्वचर्वोः सर्वचरुषु

समास सर्वचरु

अव्यय ॰सर्वचरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria