सुबन्तावली ?सर्वचर्मीण

Roma

नपुंसकम्एकद्विबहु
प्रथमासर्वचर्मीणम् सर्वचर्मीणे सर्वचर्मीणानि
सम्बोधनम्सर्वचर्मीण सर्वचर्मीणे सर्वचर्मीणानि
द्वितीयासर्वचर्मीणम् सर्वचर्मीणे सर्वचर्मीणानि
तृतीयासर्वचर्मीणेन सर्वचर्मीणाभ्याम् सर्वचर्मीणैः
चतुर्थीसर्वचर्मीणाय सर्वचर्मीणाभ्याम् सर्वचर्मीणेभ्यः
पञ्चमीसर्वचर्मीणात् सर्वचर्मीणाभ्याम् सर्वचर्मीणेभ्यः
षष्ठीसर्वचर्मीणस्य सर्वचर्मीणयोः सर्वचर्मीणानाम्
सप्तमीसर्वचर्मीणे सर्वचर्मीणयोः सर्वचर्मीणेषु

समास सर्वचर्मीण

अव्यय ॰सर्वचर्मीणम् ॰सर्वचर्मीणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria