Declension table of ?sarvabuddhakṣetrasandarśana

Deva

MasculineSingularDualPlural
Nominativesarvabuddhakṣetrasandarśanaḥ sarvabuddhakṣetrasandarśanau sarvabuddhakṣetrasandarśanāḥ
Vocativesarvabuddhakṣetrasandarśana sarvabuddhakṣetrasandarśanau sarvabuddhakṣetrasandarśanāḥ
Accusativesarvabuddhakṣetrasandarśanam sarvabuddhakṣetrasandarśanau sarvabuddhakṣetrasandarśanān
Instrumentalsarvabuddhakṣetrasandarśanena sarvabuddhakṣetrasandarśanābhyām sarvabuddhakṣetrasandarśanaiḥ sarvabuddhakṣetrasandarśanebhiḥ
Dativesarvabuddhakṣetrasandarśanāya sarvabuddhakṣetrasandarśanābhyām sarvabuddhakṣetrasandarśanebhyaḥ
Ablativesarvabuddhakṣetrasandarśanāt sarvabuddhakṣetrasandarśanābhyām sarvabuddhakṣetrasandarśanebhyaḥ
Genitivesarvabuddhakṣetrasandarśanasya sarvabuddhakṣetrasandarśanayoḥ sarvabuddhakṣetrasandarśanānām
Locativesarvabuddhakṣetrasandarśane sarvabuddhakṣetrasandarśanayoḥ sarvabuddhakṣetrasandarśaneṣu

Compound sarvabuddhakṣetrasandarśana -

Adverb -sarvabuddhakṣetrasandarśanam -sarvabuddhakṣetrasandarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria