Declension table of ?sarvabhūtasthita

Deva

NeuterSingularDualPlural
Nominativesarvabhūtasthitam sarvabhūtasthite sarvabhūtasthitāni
Vocativesarvabhūtasthita sarvabhūtasthite sarvabhūtasthitāni
Accusativesarvabhūtasthitam sarvabhūtasthite sarvabhūtasthitāni
Instrumentalsarvabhūtasthitena sarvabhūtasthitābhyām sarvabhūtasthitaiḥ
Dativesarvabhūtasthitāya sarvabhūtasthitābhyām sarvabhūtasthitebhyaḥ
Ablativesarvabhūtasthitāt sarvabhūtasthitābhyām sarvabhūtasthitebhyaḥ
Genitivesarvabhūtasthitasya sarvabhūtasthitayoḥ sarvabhūtasthitānām
Locativesarvabhūtasthite sarvabhūtasthitayoḥ sarvabhūtasthiteṣu

Compound sarvabhūtasthita -

Adverb -sarvabhūtasthitam -sarvabhūtasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria