Declension table of ?sarvabhūtamaya

Deva

MasculineSingularDualPlural
Nominativesarvabhūtamayaḥ sarvabhūtamayau sarvabhūtamayāḥ
Vocativesarvabhūtamaya sarvabhūtamayau sarvabhūtamayāḥ
Accusativesarvabhūtamayam sarvabhūtamayau sarvabhūtamayān
Instrumentalsarvabhūtamayena sarvabhūtamayābhyām sarvabhūtamayaiḥ sarvabhūtamayebhiḥ
Dativesarvabhūtamayāya sarvabhūtamayābhyām sarvabhūtamayebhyaḥ
Ablativesarvabhūtamayāt sarvabhūtamayābhyām sarvabhūtamayebhyaḥ
Genitivesarvabhūtamayasya sarvabhūtamayayoḥ sarvabhūtamayānām
Locativesarvabhūtamaye sarvabhūtamayayoḥ sarvabhūtamayeṣu

Compound sarvabhūtamaya -

Adverb -sarvabhūtamayam -sarvabhūtamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria