Declension table of ?sarvabhūtaguhāśaya

Deva

NeuterSingularDualPlural
Nominativesarvabhūtaguhāśayam sarvabhūtaguhāśaye sarvabhūtaguhāśayāni
Vocativesarvabhūtaguhāśaya sarvabhūtaguhāśaye sarvabhūtaguhāśayāni
Accusativesarvabhūtaguhāśayam sarvabhūtaguhāśaye sarvabhūtaguhāśayāni
Instrumentalsarvabhūtaguhāśayena sarvabhūtaguhāśayābhyām sarvabhūtaguhāśayaiḥ
Dativesarvabhūtaguhāśayāya sarvabhūtaguhāśayābhyām sarvabhūtaguhāśayebhyaḥ
Ablativesarvabhūtaguhāśayāt sarvabhūtaguhāśayābhyām sarvabhūtaguhāśayebhyaḥ
Genitivesarvabhūtaguhāśayasya sarvabhūtaguhāśayayoḥ sarvabhūtaguhāśayānām
Locativesarvabhūtaguhāśaye sarvabhūtaguhāśayayoḥ sarvabhūtaguhāśayeṣu

Compound sarvabhūtaguhāśaya -

Adverb -sarvabhūtaguhāśayam -sarvabhūtaguhāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria