Declension table of ?sarvabhūtātmabhūta

Deva

NeuterSingularDualPlural
Nominativesarvabhūtātmabhūtam sarvabhūtātmabhūte sarvabhūtātmabhūtāni
Vocativesarvabhūtātmabhūta sarvabhūtātmabhūte sarvabhūtātmabhūtāni
Accusativesarvabhūtātmabhūtam sarvabhūtātmabhūte sarvabhūtātmabhūtāni
Instrumentalsarvabhūtātmabhūtena sarvabhūtātmabhūtābhyām sarvabhūtātmabhūtaiḥ
Dativesarvabhūtātmabhūtāya sarvabhūtātmabhūtābhyām sarvabhūtātmabhūtebhyaḥ
Ablativesarvabhūtātmabhūtāt sarvabhūtātmabhūtābhyām sarvabhūtātmabhūtebhyaḥ
Genitivesarvabhūtātmabhūtasya sarvabhūtātmabhūtayoḥ sarvabhūtātmabhūtānām
Locativesarvabhūtātmabhūte sarvabhūtātmabhūtayoḥ sarvabhūtātmabhūteṣu

Compound sarvabhūtātmabhūta -

Adverb -sarvabhūtātmabhūtam -sarvabhūtātmabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria