Declension table of ?sarvabhūtātmabhūta

Deva

MasculineSingularDualPlural
Nominativesarvabhūtātmabhūtaḥ sarvabhūtātmabhūtau sarvabhūtātmabhūtāḥ
Vocativesarvabhūtātmabhūta sarvabhūtātmabhūtau sarvabhūtātmabhūtāḥ
Accusativesarvabhūtātmabhūtam sarvabhūtātmabhūtau sarvabhūtātmabhūtān
Instrumentalsarvabhūtātmabhūtena sarvabhūtātmabhūtābhyām sarvabhūtātmabhūtaiḥ sarvabhūtātmabhūtebhiḥ
Dativesarvabhūtātmabhūtāya sarvabhūtātmabhūtābhyām sarvabhūtātmabhūtebhyaḥ
Ablativesarvabhūtātmabhūtāt sarvabhūtātmabhūtābhyām sarvabhūtātmabhūtebhyaḥ
Genitivesarvabhūtātmabhūtasya sarvabhūtātmabhūtayoḥ sarvabhūtātmabhūtānām
Locativesarvabhūtātmabhūte sarvabhūtātmabhūtayoḥ sarvabhūtātmabhūteṣu

Compound sarvabhūtātmabhūta -

Adverb -sarvabhūtātmabhūtam -sarvabhūtātmabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria