Declension table of ?sarvabhūtāntakā

Deva

FeminineSingularDualPlural
Nominativesarvabhūtāntakā sarvabhūtāntake sarvabhūtāntakāḥ
Vocativesarvabhūtāntake sarvabhūtāntake sarvabhūtāntakāḥ
Accusativesarvabhūtāntakām sarvabhūtāntake sarvabhūtāntakāḥ
Instrumentalsarvabhūtāntakayā sarvabhūtāntakābhyām sarvabhūtāntakābhiḥ
Dativesarvabhūtāntakāyai sarvabhūtāntakābhyām sarvabhūtāntakābhyaḥ
Ablativesarvabhūtāntakāyāḥ sarvabhūtāntakābhyām sarvabhūtāntakābhyaḥ
Genitivesarvabhūtāntakāyāḥ sarvabhūtāntakayoḥ sarvabhūtāntakānām
Locativesarvabhūtāntakāyām sarvabhūtāntakayoḥ sarvabhūtāntakāsu

Adverb -sarvabhūtāntakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria