Declension table of ?sarvabhogya

Deva

NeuterSingularDualPlural
Nominativesarvabhogyam sarvabhogye sarvabhogyāṇi
Vocativesarvabhogya sarvabhogye sarvabhogyāṇi
Accusativesarvabhogyam sarvabhogye sarvabhogyāṇi
Instrumentalsarvabhogyeṇa sarvabhogyābhyām sarvabhogyaiḥ
Dativesarvabhogyāya sarvabhogyābhyām sarvabhogyebhyaḥ
Ablativesarvabhogyāt sarvabhogyābhyām sarvabhogyebhyaḥ
Genitivesarvabhogyasya sarvabhogyayoḥ sarvabhogyāṇām
Locativesarvabhogye sarvabhogyayoḥ sarvabhogyeṣu

Compound sarvabhogya -

Adverb -sarvabhogyam -sarvabhogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria