Declension table of ?sarvabhoginī

Deva

FeminineSingularDualPlural
Nominativesarvabhoginī sarvabhoginyau sarvabhoginyaḥ
Vocativesarvabhogini sarvabhoginyau sarvabhoginyaḥ
Accusativesarvabhoginīm sarvabhoginyau sarvabhoginīḥ
Instrumentalsarvabhoginyā sarvabhoginībhyām sarvabhoginībhiḥ
Dativesarvabhoginyai sarvabhoginībhyām sarvabhoginībhyaḥ
Ablativesarvabhoginyāḥ sarvabhoginībhyām sarvabhoginībhyaḥ
Genitivesarvabhoginyāḥ sarvabhoginyoḥ sarvabhoginīnām
Locativesarvabhoginyām sarvabhoginyoḥ sarvabhoginīṣu

Compound sarvabhogini - sarvabhoginī -

Adverb -sarvabhogini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria