Declension table of ?sarvabhakṣiṇī

Deva

FeminineSingularDualPlural
Nominativesarvabhakṣiṇī sarvabhakṣiṇyau sarvabhakṣiṇyaḥ
Vocativesarvabhakṣiṇi sarvabhakṣiṇyau sarvabhakṣiṇyaḥ
Accusativesarvabhakṣiṇīm sarvabhakṣiṇyau sarvabhakṣiṇīḥ
Instrumentalsarvabhakṣiṇyā sarvabhakṣiṇībhyām sarvabhakṣiṇībhiḥ
Dativesarvabhakṣiṇyai sarvabhakṣiṇībhyām sarvabhakṣiṇībhyaḥ
Ablativesarvabhakṣiṇyāḥ sarvabhakṣiṇībhyām sarvabhakṣiṇībhyaḥ
Genitivesarvabhakṣiṇyāḥ sarvabhakṣiṇyoḥ sarvabhakṣiṇīnām
Locativesarvabhakṣiṇyām sarvabhakṣiṇyoḥ sarvabhakṣiṇīṣu

Compound sarvabhakṣiṇi - sarvabhakṣiṇī -

Adverb -sarvabhakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria