Declension table of ?sarvabhakṣakā

Deva

FeminineSingularDualPlural
Nominativesarvabhakṣakā sarvabhakṣake sarvabhakṣakāḥ
Vocativesarvabhakṣake sarvabhakṣake sarvabhakṣakāḥ
Accusativesarvabhakṣakām sarvabhakṣake sarvabhakṣakāḥ
Instrumentalsarvabhakṣakayā sarvabhakṣakābhyām sarvabhakṣakābhiḥ
Dativesarvabhakṣakāyai sarvabhakṣakābhyām sarvabhakṣakābhyaḥ
Ablativesarvabhakṣakāyāḥ sarvabhakṣakābhyām sarvabhakṣakābhyaḥ
Genitivesarvabhakṣakāyāḥ sarvabhakṣakayoḥ sarvabhakṣakāṇām
Locativesarvabhakṣakāyām sarvabhakṣakayoḥ sarvabhakṣakāsu

Adverb -sarvabhakṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria