Declension table of ?sarvabhāvana

Deva

NeuterSingularDualPlural
Nominativesarvabhāvanam sarvabhāvane sarvabhāvanāni
Vocativesarvabhāvana sarvabhāvane sarvabhāvanāni
Accusativesarvabhāvanam sarvabhāvane sarvabhāvanāni
Instrumentalsarvabhāvanena sarvabhāvanābhyām sarvabhāvanaiḥ
Dativesarvabhāvanāya sarvabhāvanābhyām sarvabhāvanebhyaḥ
Ablativesarvabhāvanāt sarvabhāvanābhyām sarvabhāvanebhyaḥ
Genitivesarvabhāvanasya sarvabhāvanayoḥ sarvabhāvanānām
Locativesarvabhāvane sarvabhāvanayoḥ sarvabhāvaneṣu

Compound sarvabhāvana -

Adverb -sarvabhāvanam -sarvabhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria