Declension table of ?sarvabhāsā

Deva

FeminineSingularDualPlural
Nominativesarvabhāsā sarvabhāse sarvabhāsāḥ
Vocativesarvabhāse sarvabhāse sarvabhāsāḥ
Accusativesarvabhāsām sarvabhāse sarvabhāsāḥ
Instrumentalsarvabhāsayā sarvabhāsābhyām sarvabhāsābhiḥ
Dativesarvabhāsāyai sarvabhāsābhyām sarvabhāsābhyaḥ
Ablativesarvabhāsāyāḥ sarvabhāsābhyām sarvabhāsābhyaḥ
Genitivesarvabhāsāyāḥ sarvabhāsayoḥ sarvabhāsānām
Locativesarvabhāsāyām sarvabhāsayoḥ sarvabhāsāsu

Adverb -sarvabhāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria