Declension table of ?sarvabala

Deva

NeuterSingularDualPlural
Nominativesarvabalam sarvabale sarvabalāni
Vocativesarvabala sarvabale sarvabalāni
Accusativesarvabalam sarvabale sarvabalāni
Instrumentalsarvabalena sarvabalābhyām sarvabalaiḥ
Dativesarvabalāya sarvabalābhyām sarvabalebhyaḥ
Ablativesarvabalāt sarvabalābhyām sarvabalebhyaḥ
Genitivesarvabalasya sarvabalayoḥ sarvabalānām
Locativesarvabale sarvabalayoḥ sarvabaleṣu

Compound sarvabala -

Adverb -sarvabalam -sarvabalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria