Declension table of sarvabāhya

Deva

MasculineSingularDualPlural
Nominativesarvabāhyaḥ sarvabāhyau sarvabāhyāḥ
Vocativesarvabāhya sarvabāhyau sarvabāhyāḥ
Accusativesarvabāhyam sarvabāhyau sarvabāhyān
Instrumentalsarvabāhyeṇa sarvabāhyābhyām sarvabāhyaiḥ sarvabāhyebhiḥ
Dativesarvabāhyāya sarvabāhyābhyām sarvabāhyebhyaḥ
Ablativesarvabāhyāt sarvabāhyābhyām sarvabāhyebhyaḥ
Genitivesarvabāhyasya sarvabāhyayoḥ sarvabāhyāṇām
Locativesarvabāhye sarvabāhyayoḥ sarvabāhyeṣu

Compound sarvabāhya -

Adverb -sarvabāhyam -sarvabāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria