Declension table of ?sarvabāhu

Deva

MasculineSingularDualPlural
Nominativesarvabāhuḥ sarvabāhū sarvabāhavaḥ
Vocativesarvabāho sarvabāhū sarvabāhavaḥ
Accusativesarvabāhum sarvabāhū sarvabāhūn
Instrumentalsarvabāhuṇā sarvabāhubhyām sarvabāhubhiḥ
Dativesarvabāhave sarvabāhubhyām sarvabāhubhyaḥ
Ablativesarvabāhoḥ sarvabāhubhyām sarvabāhubhyaḥ
Genitivesarvabāhoḥ sarvabāhvoḥ sarvabāhūṇām
Locativesarvabāhau sarvabāhvoḥ sarvabāhuṣu

Compound sarvabāhu -

Adverb -sarvabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria