सुबन्तावली ?सर्वास्त्रविद्

Roma

पुमान्एकद्विबहु
प्रथमासर्वास्त्रवित् सर्वास्त्रविदौ सर्वास्त्रविदः
सम्बोधनम्सर्वास्त्रवित् सर्वास्त्रविदौ सर्वास्त्रविदः
द्वितीयासर्वास्त्रविदम् सर्वास्त्रविदौ सर्वास्त्रविदः
तृतीयासर्वास्त्रविदा सर्वास्त्रविद्भ्याम् सर्वास्त्रविद्भिः
चतुर्थीसर्वास्त्रविदे सर्वास्त्रविद्भ्याम् सर्वास्त्रविद्भ्यः
पञ्चमीसर्वास्त्रविदः सर्वास्त्रविद्भ्याम् सर्वास्त्रविद्भ्यः
षष्ठीसर्वास्त्रविदः सर्वास्त्रविदोः सर्वास्त्रविदाम्
सप्तमीसर्वास्त्रविदि सर्वास्त्रविदोः सर्वास्त्रवित्सु

समास सर्वास्त्रवित्

अव्यय ॰सर्वास्त्रवित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria