Declension table of ?sarvāstitvavādinī

Deva

FeminineSingularDualPlural
Nominativesarvāstitvavādinī sarvāstitvavādinyau sarvāstitvavādinyaḥ
Vocativesarvāstitvavādini sarvāstitvavādinyau sarvāstitvavādinyaḥ
Accusativesarvāstitvavādinīm sarvāstitvavādinyau sarvāstitvavādinīḥ
Instrumentalsarvāstitvavādinyā sarvāstitvavādinībhyām sarvāstitvavādinībhiḥ
Dativesarvāstitvavādinyai sarvāstitvavādinībhyām sarvāstitvavādinībhyaḥ
Ablativesarvāstitvavādinyāḥ sarvāstitvavādinībhyām sarvāstitvavādinībhyaḥ
Genitivesarvāstitvavādinyāḥ sarvāstitvavādinyoḥ sarvāstitvavādinīnām
Locativesarvāstitvavādinyām sarvāstitvavādinyoḥ sarvāstitvavādinīṣu

Compound sarvāstitvavādini - sarvāstitvavādinī -

Adverb -sarvāstitvavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria