सुबन्तावली ?सर्वार्थानुसाधिन्

Roma

पुमान्एकद्विबहु
प्रथमासर्वार्थानुसाधी सर्वार्थानुसाधिनौ सर्वार्थानुसाधिनः
सम्बोधनम्सर्वार्थानुसाधिन् सर्वार्थानुसाधिनौ सर्वार्थानुसाधिनः
द्वितीयासर्वार्थानुसाधिनम् सर्वार्थानुसाधिनौ सर्वार्थानुसाधिनः
तृतीयासर्वार्थानुसाधिना सर्वार्थानुसाधिभ्याम् सर्वार्थानुसाधिभिः
चतुर्थीसर्वार्थानुसाधिने सर्वार्थानुसाधिभ्याम् सर्वार्थानुसाधिभ्यः
पञ्चमीसर्वार्थानुसाधिनः सर्वार्थानुसाधिभ्याम् सर्वार्थानुसाधिभ्यः
षष्ठीसर्वार्थानुसाधिनः सर्वार्थानुसाधिनोः सर्वार्थानुसाधिनाम्
सप्तमीसर्वार्थानुसाधिनि सर्वार्थानुसाधिनोः सर्वार्थानुसाधिषु

समास सर्वार्थानुसाधि

अव्यय ॰सर्वार्थानुसाधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria