सुबन्तावली ?सर्वानुनासिक

Roma

पुमान्एकद्विबहु
प्रथमासर्वानुनासिकः सर्वानुनासिकौ सर्वानुनासिकाः
सम्बोधनम्सर्वानुनासिक सर्वानुनासिकौ सर्वानुनासिकाः
द्वितीयासर्वानुनासिकम् सर्वानुनासिकौ सर्वानुनासिकान्
तृतीयासर्वानुनासिकेन सर्वानुनासिकाभ्याम् सर्वानुनासिकैः सर्वानुनासिकेभिः
चतुर्थीसर्वानुनासिकाय सर्वानुनासिकाभ्याम् सर्वानुनासिकेभ्यः
पञ्चमीसर्वानुनासिकात् सर्वानुनासिकाभ्याम् सर्वानुनासिकेभ्यः
षष्ठीसर्वानुनासिकस्य सर्वानुनासिकयोः सर्वानुनासिकानाम्
सप्तमीसर्वानुनासिके सर्वानुनासिकयोः सर्वानुनासिकेषु

समास सर्वानुनासिक

अव्यय ॰सर्वानुनासिकम् ॰सर्वानुनासिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria