सुबन्तावली ?सर्वानुक्रमणिका

Roma

स्त्रीएकद्विबहु
प्रथमासर्वानुक्रमणिका सर्वानुक्रमणिके सर्वानुक्रमणिकाः
सम्बोधनम्सर्वानुक्रमणिके सर्वानुक्रमणिके सर्वानुक्रमणिकाः
द्वितीयासर्वानुक्रमणिकाम् सर्वानुक्रमणिके सर्वानुक्रमणिकाः
तृतीयासर्वानुक्रमणिकया सर्वानुक्रमणिकाभ्याम् सर्वानुक्रमणिकाभिः
चतुर्थीसर्वानुक्रमणिकायै सर्वानुक्रमणिकाभ्याम् सर्वानुक्रमणिकाभ्यः
पञ्चमीसर्वानुक्रमणिकायाः सर्वानुक्रमणिकाभ्याम् सर्वानुक्रमणिकाभ्यः
षष्ठीसर्वानुक्रमणिकायाः सर्वानुक्रमणिकयोः सर्वानुक्रमणिकानाम्
सप्तमीसर्वानुक्रमणिकायाम् सर्वानुक्रमणिकयोः सर्वानुक्रमणिकासु

अव्यय ॰सर्वानुक्रमणिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria