सुबन्तावली ?सर्वान्तरात्मन्

Roma

पुमान्एकद्विबहु
प्रथमासर्वान्तरात्मा सर्वान्तरात्मानौ सर्वान्तरात्मानः
सम्बोधनम्सर्वान्तरात्मन् सर्वान्तरात्मानौ सर्वान्तरात्मानः
द्वितीयासर्वान्तरात्मानम् सर्वान्तरात्मानौ सर्वान्तरात्मनः
तृतीयासर्वान्तरात्मना सर्वान्तरात्मभ्याम् सर्वान्तरात्मभिः
चतुर्थीसर्वान्तरात्मने सर्वान्तरात्मभ्याम् सर्वान्तरात्मभ्यः
पञ्चमीसर्वान्तरात्मनः सर्वान्तरात्मभ्याम् सर्वान्तरात्मभ्यः
षष्ठीसर्वान्तरात्मनः सर्वान्तरात्मनोः सर्वान्तरात्मनाम्
सप्तमीसर्वान्तरात्मनि सर्वान्तरात्मनोः सर्वान्तरात्मसु

समास सर्वान्तरात्म

अव्यय ॰सर्वान्तरात्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria