सुबन्तावली ?सर्वाहम्मानिन्

Roma

पुमान्एकद्विबहु
प्रथमासर्वाहम्मानी सर्वाहम्मानिनौ सर्वाहम्मानिनः
सम्बोधनम्सर्वाहम्मानिन् सर्वाहम्मानिनौ सर्वाहम्मानिनः
द्वितीयासर्वाहम्मानिनम् सर्वाहम्मानिनौ सर्वाहम्मानिनः
तृतीयासर्वाहम्मानिना सर्वाहम्मानिभ्याम् सर्वाहम्मानिभिः
चतुर्थीसर्वाहम्मानिने सर्वाहम्मानिभ्याम् सर्वाहम्मानिभ्यः
पञ्चमीसर्वाहम्मानिनः सर्वाहम्मानिभ्याम् सर्वाहम्मानिभ्यः
षष्ठीसर्वाहम्मानिनः सर्वाहम्मानिनोः सर्वाहम्मानिनाम्
सप्तमीसर्वाहम्मानिनि सर्वाहम्मानिनोः सर्वाहम्मानिषु

समास सर्वाहम्मानि

अव्यय ॰सर्वाहम्मानि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria