सुबन्तावली ?सर्वाङ्गयोगदीपिका

Roma

स्त्रीएकद्विबहु
प्रथमासर्वाङ्गयोगदीपिका सर्वाङ्गयोगदीपिके सर्वाङ्गयोगदीपिकाः
सम्बोधनम्सर्वाङ्गयोगदीपिके सर्वाङ्गयोगदीपिके सर्वाङ्गयोगदीपिकाः
द्वितीयासर्वाङ्गयोगदीपिकाम् सर्वाङ्गयोगदीपिके सर्वाङ्गयोगदीपिकाः
तृतीयासर्वाङ्गयोगदीपिकया सर्वाङ्गयोगदीपिकाभ्याम् सर्वाङ्गयोगदीपिकाभिः
चतुर्थीसर्वाङ्गयोगदीपिकायै सर्वाङ्गयोगदीपिकाभ्याम् सर्वाङ्गयोगदीपिकाभ्यः
पञ्चमीसर्वाङ्गयोगदीपिकायाः सर्वाङ्गयोगदीपिकाभ्याम् सर्वाङ्गयोगदीपिकाभ्यः
षष्ठीसर्वाङ्गयोगदीपिकायाः सर्वाङ्गयोगदीपिकयोः सर्वाङ्गयोगदीपिकानाम्
सप्तमीसर्वाङ्गयोगदीपिकायाम् सर्वाङ्गयोगदीपिकयोः सर्वाङ्गयोगदीपिकासु

अव्यय ॰सर्वाङ्गयोगदीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria