सुबन्तावली ?सर्वाङ्गरूप

Roma

पुमान्एकद्विबहु
प्रथमासर्वाङ्गरूपः सर्वाङ्गरूपौ सर्वाङ्गरूपाः
सम्बोधनम्सर्वाङ्गरूप सर्वाङ्गरूपौ सर्वाङ्गरूपाः
द्वितीयासर्वाङ्गरूपम् सर्वाङ्गरूपौ सर्वाङ्गरूपान्
तृतीयासर्वाङ्गरूपेण सर्वाङ्गरूपाभ्याम् सर्वाङ्गरूपैः सर्वाङ्गरूपेभिः
चतुर्थीसर्वाङ्गरूपाय सर्वाङ्गरूपाभ्याम् सर्वाङ्गरूपेभ्यः
पञ्चमीसर्वाङ्गरूपात् सर्वाङ्गरूपाभ्याम् सर्वाङ्गरूपेभ्यः
षष्ठीसर्वाङ्गरूपस्य सर्वाङ्गरूपयोः सर्वाङ्गरूपाणाम्
सप्तमीसर्वाङ्गरूपे सर्वाङ्गरूपयोः सर्वाङ्गरूपेषु

समास सर्वाङ्गरूप

अव्यय ॰सर्वाङ्गरूपम् ॰सर्वाङ्गरूपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria