Declension table of sarvāṅga

Deva

MasculineSingularDualPlural
Nominativesarvāṅgaḥ sarvāṅgau sarvāṅgāḥ
Vocativesarvāṅga sarvāṅgau sarvāṅgāḥ
Accusativesarvāṅgam sarvāṅgau sarvāṅgān
Instrumentalsarvāṅgeṇa sarvāṅgābhyām sarvāṅgaiḥ sarvāṅgebhiḥ
Dativesarvāṅgāya sarvāṅgābhyām sarvāṅgebhyaḥ
Ablativesarvāṅgāt sarvāṅgābhyām sarvāṅgebhyaḥ
Genitivesarvāṅgasya sarvāṅgayoḥ sarvāṅgāṇām
Locativesarvāṅge sarvāṅgayoḥ sarvāṅgeṣu

Compound sarvāṅga -

Adverb -sarvāṅgam -sarvāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria