सुबन्तावली ?सर्वाभिशङ्किन्

Roma

पुमान्एकद्विबहु
प्रथमासर्वाभिशङ्की सर्वाभिशङ्किनौ सर्वाभिशङ्किनः
सम्बोधनम्सर्वाभिशङ्किन् सर्वाभिशङ्किनौ सर्वाभिशङ्किनः
द्वितीयासर्वाभिशङ्किनम् सर्वाभिशङ्किनौ सर्वाभिशङ्किनः
तृतीयासर्वाभिशङ्किना सर्वाभिशङ्किभ्याम् सर्वाभिशङ्किभिः
चतुर्थीसर्वाभिशङ्किने सर्वाभिशङ्किभ्याम् सर्वाभिशङ्किभ्यः
पञ्चमीसर्वाभिशङ्किनः सर्वाभिशङ्किभ्याम् सर्वाभिशङ्किभ्यः
षष्ठीसर्वाभिशङ्किनः सर्वाभिशङ्किनोः सर्वाभिशङ्किनाम्
सप्तमीसर्वाभिशङ्किनि सर्वाभिशङ्किनोः सर्वाभिशङ्किषु

समास सर्वाभिशङ्कि

अव्यय ॰सर्वाभिशङ्कि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria