Declension table of sarvaṃsaha

Deva

NeuterSingularDualPlural
Nominativesarvaṃsaham sarvaṃsahe sarvaṃsahāni
Vocativesarvaṃsaha sarvaṃsahe sarvaṃsahāni
Accusativesarvaṃsaham sarvaṃsahe sarvaṃsahāni
Instrumentalsarvaṃsahena sarvaṃsahābhyām sarvaṃsahaiḥ
Dativesarvaṃsahāya sarvaṃsahābhyām sarvaṃsahebhyaḥ
Ablativesarvaṃsahāt sarvaṃsahābhyām sarvaṃsahebhyaḥ
Genitivesarvaṃsahasya sarvaṃsahayoḥ sarvaṃsahānām
Locativesarvaṃsahe sarvaṃsahayoḥ sarvaṃsaheṣu

Compound sarvaṃsaha -

Adverb -sarvaṃsaham -sarvaṃsahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria