Declension table of sarūpa

Deva

NeuterSingularDualPlural
Nominativesarūpam sarūpe sarūpāṇi
Vocativesarūpa sarūpe sarūpāṇi
Accusativesarūpam sarūpe sarūpāṇi
Instrumentalsarūpeṇa sarūpābhyām sarūpaiḥ
Dativesarūpāya sarūpābhyām sarūpebhyaḥ
Ablativesarūpāt sarūpābhyām sarūpebhyaḥ
Genitivesarūpasya sarūpayoḥ sarūpāṇām
Locativesarūpe sarūpayoḥ sarūpeṣu

Compound sarūpa -

Adverb -sarūpam -sarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria