सुबन्तावली ?सरुजसिद्धाचार्य

Roma

पुमान्एकद्विबहु
प्रथमासरुजसिद्धाचार्यः सरुजसिद्धाचार्यौ सरुजसिद्धाचार्याः
सम्बोधनम्सरुजसिद्धाचार्य सरुजसिद्धाचार्यौ सरुजसिद्धाचार्याः
द्वितीयासरुजसिद्धाचार्यम् सरुजसिद्धाचार्यौ सरुजसिद्धाचार्यान्
तृतीयासरुजसिद्धाचार्येण सरुजसिद्धाचार्याभ्याम् सरुजसिद्धाचार्यैः सरुजसिद्धाचार्येभिः
चतुर्थीसरुजसिद्धाचार्याय सरुजसिद्धाचार्याभ्याम् सरुजसिद्धाचार्येभ्यः
पञ्चमीसरुजसिद्धाचार्यात् सरुजसिद्धाचार्याभ्याम् सरुजसिद्धाचार्येभ्यः
षष्ठीसरुजसिद्धाचार्यस्य सरुजसिद्धाचार्ययोः सरुजसिद्धाचार्याणाम्
सप्तमीसरुजसिद्धाचार्ये सरुजसिद्धाचार्ययोः सरुजसिद्धाचार्येषु

समास सरुजसिद्धाचार्य

अव्यय ॰सरुजसिद्धाचार्यम् ॰सरुजसिद्धाचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria