Declension table of ?saruditā

Deva

FeminineSingularDualPlural
Nominativesaruditā sarudite saruditāḥ
Vocativesarudite sarudite saruditāḥ
Accusativesaruditām sarudite saruditāḥ
Instrumentalsaruditayā saruditābhyām saruditābhiḥ
Dativesaruditāyai saruditābhyām saruditābhyaḥ
Ablativesaruditāyāḥ saruditābhyām saruditābhyaḥ
Genitivesaruditāyāḥ saruditayoḥ saruditānām
Locativesaruditāyām saruditayoḥ saruditāsu

Adverb -saruditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria