सुबन्तावली ?सर्पिर्ग्रीव

Roma

पुमान्एकद्विबहु
प्रथमासर्पिर्ग्रीवः सर्पिर्ग्रीवौ सर्पिर्ग्रीवाः
सम्बोधनम्सर्पिर्ग्रीव सर्पिर्ग्रीवौ सर्पिर्ग्रीवाः
द्वितीयासर्पिर्ग्रीवम् सर्पिर्ग्रीवौ सर्पिर्ग्रीवान्
तृतीयासर्पिर्ग्रीवेण सर्पिर्ग्रीवाभ्याम् सर्पिर्ग्रीवैः सर्पिर्ग्रीवेभिः
चतुर्थीसर्पिर्ग्रीवाय सर्पिर्ग्रीवाभ्याम् सर्पिर्ग्रीवेभ्यः
पञ्चमीसर्पिर्ग्रीवात् सर्पिर्ग्रीवाभ्याम् सर्पिर्ग्रीवेभ्यः
षष्ठीसर्पिर्ग्रीवस्य सर्पिर्ग्रीवयोः सर्पिर्ग्रीवाणाम्
सप्तमीसर्पिर्ग्रीवे सर्पिर्ग्रीवयोः सर्पिर्ग्रीवेषु

समास सर्पिर्ग्रीव

अव्यय ॰सर्पिर्ग्रीवम् ॰सर्पिर्ग्रीवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria