Declension table of ?sarpayitavya

Deva

NeuterSingularDualPlural
Nominativesarpayitavyam sarpayitavye sarpayitavyāni
Vocativesarpayitavya sarpayitavye sarpayitavyāni
Accusativesarpayitavyam sarpayitavye sarpayitavyāni
Instrumentalsarpayitavyena sarpayitavyābhyām sarpayitavyaiḥ
Dativesarpayitavyāya sarpayitavyābhyām sarpayitavyebhyaḥ
Ablativesarpayitavyāt sarpayitavyābhyām sarpayitavyebhyaḥ
Genitivesarpayitavyasya sarpayitavyayoḥ sarpayitavyānām
Locativesarpayitavye sarpayitavyayoḥ sarpayitavyeṣu

Compound sarpayitavya -

Adverb -sarpayitavyam -sarpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria