सुबन्तावली ?सर्पयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमासर्पयिष्यमाणः सर्पयिष्यमाणौ सर्पयिष्यमाणाः
सम्बोधनम्सर्पयिष्यमाण सर्पयिष्यमाणौ सर्पयिष्यमाणाः
द्वितीयासर्पयिष्यमाणम् सर्पयिष्यमाणौ सर्पयिष्यमाणान्
तृतीयासर्पयिष्यमाणेन सर्पयिष्यमाणाभ्याम् सर्पयिष्यमाणैः सर्पयिष्यमाणेभिः
चतुर्थीसर्पयिष्यमाणाय सर्पयिष्यमाणाभ्याम् सर्पयिष्यमाणेभ्यः
पञ्चमीसर्पयिष्यमाणात् सर्पयिष्यमाणाभ्याम् सर्पयिष्यमाणेभ्यः
षष्ठीसर्पयिष्यमाणस्य सर्पयिष्यमाणयोः सर्पयिष्यमाणानाम्
सप्तमीसर्पयिष्यमाणे सर्पयिष्यमाणयोः सर्पयिष्यमाणेषु

समास सर्पयिष्यमाण

अव्यय ॰सर्पयिष्यमाणम् ॰सर्पयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria