Declension table of ?sarpayantī

Deva

FeminineSingularDualPlural
Nominativesarpayantī sarpayantyau sarpayantyaḥ
Vocativesarpayanti sarpayantyau sarpayantyaḥ
Accusativesarpayantīm sarpayantyau sarpayantīḥ
Instrumentalsarpayantyā sarpayantībhyām sarpayantībhiḥ
Dativesarpayantyai sarpayantībhyām sarpayantībhyaḥ
Ablativesarpayantyāḥ sarpayantībhyām sarpayantībhyaḥ
Genitivesarpayantyāḥ sarpayantyoḥ sarpayantīnām
Locativesarpayantyām sarpayantyoḥ sarpayantīṣu

Compound sarpayanti - sarpayantī -

Adverb -sarpayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria