Declension table of ?sarpayamāṇa

Deva

NeuterSingularDualPlural
Nominativesarpayamāṇam sarpayamāṇe sarpayamāṇāni
Vocativesarpayamāṇa sarpayamāṇe sarpayamāṇāni
Accusativesarpayamāṇam sarpayamāṇe sarpayamāṇāni
Instrumentalsarpayamāṇena sarpayamāṇābhyām sarpayamāṇaiḥ
Dativesarpayamāṇāya sarpayamāṇābhyām sarpayamāṇebhyaḥ
Ablativesarpayamāṇāt sarpayamāṇābhyām sarpayamāṇebhyaḥ
Genitivesarpayamāṇasya sarpayamāṇayoḥ sarpayamāṇānām
Locativesarpayamāṇe sarpayamāṇayoḥ sarpayamāṇeṣu

Compound sarpayamāṇa -

Adverb -sarpayamāṇam -sarpayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria