सुबन्तावली ?सर्पपुरक्षेत्रमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमासर्पपुरक्षेत्रमाहात्म्यम् सर्पपुरक्षेत्रमाहात्म्ये सर्पपुरक्षेत्रमाहात्म्यानि
सम्बोधनम्सर्पपुरक्षेत्रमाहात्म्य सर्पपुरक्षेत्रमाहात्म्ये सर्पपुरक्षेत्रमाहात्म्यानि
द्वितीयासर्पपुरक्षेत्रमाहात्म्यम् सर्पपुरक्षेत्रमाहात्म्ये सर्पपुरक्षेत्रमाहात्म्यानि
तृतीयासर्पपुरक्षेत्रमाहात्म्येन सर्पपुरक्षेत्रमाहात्म्याभ्याम् सर्पपुरक्षेत्रमाहात्म्यैः
चतुर्थीसर्पपुरक्षेत्रमाहात्म्याय सर्पपुरक्षेत्रमाहात्म्याभ्याम् सर्पपुरक्षेत्रमाहात्म्येभ्यः
पञ्चमीसर्पपुरक्षेत्रमाहात्म्यात् सर्पपुरक्षेत्रमाहात्म्याभ्याम् सर्पपुरक्षेत्रमाहात्म्येभ्यः
षष्ठीसर्पपुरक्षेत्रमाहात्म्यस्य सर्पपुरक्षेत्रमाहात्म्ययोः सर्पपुरक्षेत्रमाहात्म्यानाम्
सप्तमीसर्पपुरक्षेत्रमाहात्म्ये सर्पपुरक्षेत्रमाहात्म्ययोः सर्पपुरक्षेत्रमाहात्म्येषु

समास सर्पपुरक्षेत्रमाहात्म्य

अव्यय ॰सर्पपुरक्षेत्रमाहात्म्यम् ॰सर्पपुरक्षेत्रमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria