सुबन्तावली ?सर्पफण

Roma

पुमान्एकद्विबहु
प्रथमासर्पफणः सर्पफणौ सर्पफणाः
सम्बोधनम्सर्पफण सर्पफणौ सर्पफणाः
द्वितीयासर्पफणम् सर्पफणौ सर्पफणान्
तृतीयासर्पफणेन सर्पफणाभ्याम् सर्पफणैः सर्पफणेभिः
चतुर्थीसर्पफणाय सर्पफणाभ्याम् सर्पफणेभ्यः
पञ्चमीसर्पफणात् सर्पफणाभ्याम् सर्पफणेभ्यः
षष्ठीसर्पफणस्य सर्पफणयोः सर्पफणानाम्
सप्तमीसर्पफणे सर्पफणयोः सर्पफणेषु

समास सर्पफण

अव्यय ॰सर्पफणम् ॰सर्पफणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria