सुबन्तावली ?सर्पमणि

Roma

पुमान्एकद्विबहु
प्रथमासर्पमणिः सर्पमणी सर्पमणयः
सम्बोधनम्सर्पमणे सर्पमणी सर्पमणयः
द्वितीयासर्पमणिम् सर्पमणी सर्पमणीन्
तृतीयासर्पमणिना सर्पमणिभ्याम् सर्पमणिभिः
चतुर्थीसर्पमणये सर्पमणिभ्याम् सर्पमणिभ्यः
पञ्चमीसर्पमणेः सर्पमणिभ्याम् सर्पमणिभ्यः
षष्ठीसर्पमणेः सर्पमण्योः सर्पमणीनाम्
सप्तमीसर्पमणौ सर्पमण्योः सर्पमणिषु

समास सर्पमणि

अव्यय ॰सर्पमणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria