Declension table of sarpadevajanavidyā

Deva

FeminineSingularDualPlural
Nominativesarpadevajanavidyā sarpadevajanavidye sarpadevajanavidyāḥ
Vocativesarpadevajanavidye sarpadevajanavidye sarpadevajanavidyāḥ
Accusativesarpadevajanavidyām sarpadevajanavidye sarpadevajanavidyāḥ
Instrumentalsarpadevajanavidyayā sarpadevajanavidyābhyām sarpadevajanavidyābhiḥ
Dativesarpadevajanavidyāyai sarpadevajanavidyābhyām sarpadevajanavidyābhyaḥ
Ablativesarpadevajanavidyāyāḥ sarpadevajanavidyābhyām sarpadevajanavidyābhyaḥ
Genitivesarpadevajanavidyāyāḥ sarpadevajanavidyayoḥ sarpadevajanavidyānām
Locativesarpadevajanavidyāyām sarpadevajanavidyayoḥ sarpadevajanavidyāsu

Adverb -sarpadevajanavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria