Declension table of saroṣa

Deva

MasculineSingularDualPlural
Nominativesaroṣaḥ saroṣau saroṣāḥ
Vocativesaroṣa saroṣau saroṣāḥ
Accusativesaroṣam saroṣau saroṣān
Instrumentalsaroṣeṇa saroṣābhyām saroṣaiḥ saroṣebhiḥ
Dativesaroṣāya saroṣābhyām saroṣebhyaḥ
Ablativesaroṣāt saroṣābhyām saroṣebhyaḥ
Genitivesaroṣasya saroṣayoḥ saroṣāṇām
Locativesaroṣe saroṣayoḥ saroṣeṣu

Compound saroṣa -

Adverb -saroṣam -saroṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria