Declension table of ?sarjitavya

Deva

NeuterSingularDualPlural
Nominativesarjitavyam sarjitavye sarjitavyāni
Vocativesarjitavya sarjitavye sarjitavyāni
Accusativesarjitavyam sarjitavye sarjitavyāni
Instrumentalsarjitavyena sarjitavyābhyām sarjitavyaiḥ
Dativesarjitavyāya sarjitavyābhyām sarjitavyebhyaḥ
Ablativesarjitavyāt sarjitavyābhyām sarjitavyebhyaḥ
Genitivesarjitavyasya sarjitavyayoḥ sarjitavyānām
Locativesarjitavye sarjitavyayoḥ sarjitavyeṣu

Compound sarjitavya -

Adverb -sarjitavyam -sarjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria