Declension table of ?sarjitavya

Deva

MasculineSingularDualPlural
Nominativesarjitavyaḥ sarjitavyau sarjitavyāḥ
Vocativesarjitavya sarjitavyau sarjitavyāḥ
Accusativesarjitavyam sarjitavyau sarjitavyān
Instrumentalsarjitavyena sarjitavyābhyām sarjitavyaiḥ sarjitavyebhiḥ
Dativesarjitavyāya sarjitavyābhyām sarjitavyebhyaḥ
Ablativesarjitavyāt sarjitavyābhyām sarjitavyebhyaḥ
Genitivesarjitavyasya sarjitavyayoḥ sarjitavyānām
Locativesarjitavye sarjitavyayoḥ sarjitavyeṣu

Compound sarjitavya -

Adverb -sarjitavyam -sarjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria