Declension table of ?sarjitavat

Deva

NeuterSingularDualPlural
Nominativesarjitavat sarjitavantī sarjitavatī sarjitavanti
Vocativesarjitavat sarjitavantī sarjitavatī sarjitavanti
Accusativesarjitavat sarjitavantī sarjitavatī sarjitavanti
Instrumentalsarjitavatā sarjitavadbhyām sarjitavadbhiḥ
Dativesarjitavate sarjitavadbhyām sarjitavadbhyaḥ
Ablativesarjitavataḥ sarjitavadbhyām sarjitavadbhyaḥ
Genitivesarjitavataḥ sarjitavatoḥ sarjitavatām
Locativesarjitavati sarjitavatoḥ sarjitavatsu

Adverb -sarjitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria