Declension table of ?sarjiṣyat

Deva

NeuterSingularDualPlural
Nominativesarjiṣyat sarjiṣyantī sarjiṣyatī sarjiṣyanti
Vocativesarjiṣyat sarjiṣyantī sarjiṣyatī sarjiṣyanti
Accusativesarjiṣyat sarjiṣyantī sarjiṣyatī sarjiṣyanti
Instrumentalsarjiṣyatā sarjiṣyadbhyām sarjiṣyadbhiḥ
Dativesarjiṣyate sarjiṣyadbhyām sarjiṣyadbhyaḥ
Ablativesarjiṣyataḥ sarjiṣyadbhyām sarjiṣyadbhyaḥ
Genitivesarjiṣyataḥ sarjiṣyatoḥ sarjiṣyatām
Locativesarjiṣyati sarjiṣyatoḥ sarjiṣyatsu

Adverb -sarjiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria